Declension table of ?devīnityapūjāvidhi

Deva

MasculineSingularDualPlural
Nominativedevīnityapūjāvidhiḥ devīnityapūjāvidhī devīnityapūjāvidhayaḥ
Vocativedevīnityapūjāvidhe devīnityapūjāvidhī devīnityapūjāvidhayaḥ
Accusativedevīnityapūjāvidhim devīnityapūjāvidhī devīnityapūjāvidhīn
Instrumentaldevīnityapūjāvidhinā devīnityapūjāvidhibhyām devīnityapūjāvidhibhiḥ
Dativedevīnityapūjāvidhaye devīnityapūjāvidhibhyām devīnityapūjāvidhibhyaḥ
Ablativedevīnityapūjāvidheḥ devīnityapūjāvidhibhyām devīnityapūjāvidhibhyaḥ
Genitivedevīnityapūjāvidheḥ devīnityapūjāvidhyoḥ devīnityapūjāvidhīnām
Locativedevīnityapūjāvidhau devīnityapūjāvidhyoḥ devīnityapūjāvidhiṣu

Compound devīnityapūjāvidhi -

Adverb -devīnityapūjāvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria