Declension table of ?devīmahiman

Deva

MasculineSingularDualPlural
Nominativedevīmahimā devīmahimānau devīmahimānaḥ
Vocativedevīmahiman devīmahimānau devīmahimānaḥ
Accusativedevīmahimānam devīmahimānau devīmahimnaḥ
Instrumentaldevīmahimnā devīmahimabhyām devīmahimabhiḥ
Dativedevīmahimne devīmahimabhyām devīmahimabhyaḥ
Ablativedevīmahimnaḥ devīmahimabhyām devīmahimabhyaḥ
Genitivedevīmahimnaḥ devīmahimnoḥ devīmahimnām
Locativedevīmahimni devīmahimani devīmahimnoḥ devīmahimasu

Compound devīmahima -

Adverb -devīmahimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria