Declension table of ?devīmānasapūjana

Deva

NeuterSingularDualPlural
Nominativedevīmānasapūjanam devīmānasapūjane devīmānasapūjanāni
Vocativedevīmānasapūjana devīmānasapūjane devīmānasapūjanāni
Accusativedevīmānasapūjanam devīmānasapūjane devīmānasapūjanāni
Instrumentaldevīmānasapūjanena devīmānasapūjanābhyām devīmānasapūjanaiḥ
Dativedevīmānasapūjanāya devīmānasapūjanābhyām devīmānasapūjanebhyaḥ
Ablativedevīmānasapūjanāt devīmānasapūjanābhyām devīmānasapūjanebhyaḥ
Genitivedevīmānasapūjanasya devīmānasapūjanayoḥ devīmānasapūjanānām
Locativedevīmānasapūjane devīmānasapūjanayoḥ devīmānasapūjaneṣu

Compound devīmānasapūjana -

Adverb -devīmānasapūjanam -devīmānasapūjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria