Declension table of ?devīmānasapūjāvidhi

Deva

MasculineSingularDualPlural
Nominativedevīmānasapūjāvidhiḥ devīmānasapūjāvidhī devīmānasapūjāvidhayaḥ
Vocativedevīmānasapūjāvidhe devīmānasapūjāvidhī devīmānasapūjāvidhayaḥ
Accusativedevīmānasapūjāvidhim devīmānasapūjāvidhī devīmānasapūjāvidhīn
Instrumentaldevīmānasapūjāvidhinā devīmānasapūjāvidhibhyām devīmānasapūjāvidhibhiḥ
Dativedevīmānasapūjāvidhaye devīmānasapūjāvidhibhyām devīmānasapūjāvidhibhyaḥ
Ablativedevīmānasapūjāvidheḥ devīmānasapūjāvidhibhyām devīmānasapūjāvidhibhyaḥ
Genitivedevīmānasapūjāvidheḥ devīmānasapūjāvidhyoḥ devīmānasapūjāvidhīnām
Locativedevīmānasapūjāvidhau devīmānasapūjāvidhyoḥ devīmānasapūjāvidhiṣu

Compound devīmānasapūjāvidhi -

Adverb -devīmānasapūjāvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria