Declension table of ?devīmānanirṇaya

Deva

MasculineSingularDualPlural
Nominativedevīmānanirṇayaḥ devīmānanirṇayau devīmānanirṇayāḥ
Vocativedevīmānanirṇaya devīmānanirṇayau devīmānanirṇayāḥ
Accusativedevīmānanirṇayam devīmānanirṇayau devīmānanirṇayān
Instrumentaldevīmānanirṇayena devīmānanirṇayābhyām devīmānanirṇayaiḥ devīmānanirṇayebhiḥ
Dativedevīmānanirṇayāya devīmānanirṇayābhyām devīmānanirṇayebhyaḥ
Ablativedevīmānanirṇayāt devīmānanirṇayābhyām devīmānanirṇayebhyaḥ
Genitivedevīmānanirṇayasya devīmānanirṇayayoḥ devīmānanirṇayānām
Locativedevīmānanirṇaye devīmānanirṇayayoḥ devīmānanirṇayeṣu

Compound devīmānanirṇaya -

Adverb -devīmānanirṇayam -devīmānanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria