Declension table of ?devīmāhātmyamantravibhāgakrama

Deva

MasculineSingularDualPlural
Nominativedevīmāhātmyamantravibhāgakramaḥ devīmāhātmyamantravibhāgakramau devīmāhātmyamantravibhāgakramāḥ
Vocativedevīmāhātmyamantravibhāgakrama devīmāhātmyamantravibhāgakramau devīmāhātmyamantravibhāgakramāḥ
Accusativedevīmāhātmyamantravibhāgakramam devīmāhātmyamantravibhāgakramau devīmāhātmyamantravibhāgakramān
Instrumentaldevīmāhātmyamantravibhāgakrameṇa devīmāhātmyamantravibhāgakramābhyām devīmāhātmyamantravibhāgakramaiḥ devīmāhātmyamantravibhāgakramebhiḥ
Dativedevīmāhātmyamantravibhāgakramāya devīmāhātmyamantravibhāgakramābhyām devīmāhātmyamantravibhāgakramebhyaḥ
Ablativedevīmāhātmyamantravibhāgakramāt devīmāhātmyamantravibhāgakramābhyām devīmāhātmyamantravibhāgakramebhyaḥ
Genitivedevīmāhātmyamantravibhāgakramasya devīmāhātmyamantravibhāgakramayoḥ devīmāhātmyamantravibhāgakramāṇām
Locativedevīmāhātmyamantravibhāgakrame devīmāhātmyamantravibhāgakramayoḥ devīmāhātmyamantravibhāgakrameṣu

Compound devīmāhātmyamantravibhāgakrama -

Adverb -devīmāhātmyamantravibhāgakramam -devīmāhātmyamantravibhāgakramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria