Declension table of devīmāhātmya

Deva

NeuterSingularDualPlural
Nominativedevīmāhātmyam devīmāhātmye devīmāhātmyāni
Vocativedevīmāhātmya devīmāhātmye devīmāhātmyāni
Accusativedevīmāhātmyam devīmāhātmye devīmāhātmyāni
Instrumentaldevīmāhātmyena devīmāhātmyābhyām devīmāhātmyaiḥ
Dativedevīmāhātmyāya devīmāhātmyābhyām devīmāhātmyebhyaḥ
Ablativedevīmāhātmyāt devīmāhātmyābhyām devīmāhātmyebhyaḥ
Genitivedevīmāhātmyasya devīmāhātmyayoḥ devīmāhātmyānām
Locativedevīmāhātmye devīmāhātmyayoḥ devīmāhātmyeṣu

Compound devīmāhātmya -

Adverb -devīmāhātmyam -devīmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria