Declension table of ?devīkalpa

Deva

MasculineSingularDualPlural
Nominativedevīkalpaḥ devīkalpau devīkalpāḥ
Vocativedevīkalpa devīkalpau devīkalpāḥ
Accusativedevīkalpam devīkalpau devīkalpān
Instrumentaldevīkalpena devīkalpābhyām devīkalpaiḥ devīkalpebhiḥ
Dativedevīkalpāya devīkalpābhyām devīkalpebhyaḥ
Ablativedevīkalpāt devīkalpābhyām devīkalpebhyaḥ
Genitivedevīkalpasya devīkalpayoḥ devīkalpānām
Locativedevīkalpe devīkalpayoḥ devīkalpeṣu

Compound devīkalpa -

Adverb -devīkalpam -devīkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria