Declension table of devīkṛti

Deva

FeminineSingularDualPlural
Nominativedevīkṛtiḥ devīkṛtī devīkṛtayaḥ
Vocativedevīkṛte devīkṛtī devīkṛtayaḥ
Accusativedevīkṛtim devīkṛtī devīkṛtīḥ
Instrumentaldevīkṛtyā devīkṛtibhyām devīkṛtibhiḥ
Dativedevīkṛtyai devīkṛtaye devīkṛtibhyām devīkṛtibhyaḥ
Ablativedevīkṛtyāḥ devīkṛteḥ devīkṛtibhyām devīkṛtibhyaḥ
Genitivedevīkṛtyāḥ devīkṛteḥ devīkṛtyoḥ devīkṛtīnām
Locativedevīkṛtyām devīkṛtau devīkṛtyoḥ devīkṛtiṣu

Compound devīkṛti -

Adverb -devīkṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria