Declension table of ?devīgṛha

Deva

NeuterSingularDualPlural
Nominativedevīgṛham devīgṛhe devīgṛhāṇi
Vocativedevīgṛha devīgṛhe devīgṛhāṇi
Accusativedevīgṛham devīgṛhe devīgṛhāṇi
Instrumentaldevīgṛheṇa devīgṛhābhyām devīgṛhaiḥ
Dativedevīgṛhāya devīgṛhābhyām devīgṛhebhyaḥ
Ablativedevīgṛhāt devīgṛhābhyām devīgṛhebhyaḥ
Genitivedevīgṛhasya devīgṛhayoḥ devīgṛhāṇām
Locativedevīgṛhe devīgṛhayoḥ devīgṛheṣu

Compound devīgṛha -

Adverb -devīgṛham -devīgṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria