Declension table of ?devīdhāmanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | devīdhāma | devīdhāmnī | devīdhāmāni |
Vocative | devīdhāman devīdhāma | devīdhāmnī | devīdhāmāni |
Accusative | devīdhāma | devīdhāmnī | devīdhāmāni |
Instrumental | devīdhāmnā | devīdhāmabhyām | devīdhāmabhiḥ |
Dative | devīdhāmne | devīdhāmabhyām | devīdhāmabhyaḥ |
Ablative | devīdhāmnaḥ | devīdhāmabhyām | devīdhāmabhyaḥ |
Genitive | devīdhāmnaḥ | devīdhāmnoḥ | devīdhāmnām |
Locative | devīdhāmni devīdhāmani | devīdhāmnoḥ | devīdhāmasu |