Declension table of ?devīdhāman

Deva

NeuterSingularDualPlural
Nominativedevīdhāma devīdhāmnī devīdhāmāni
Vocativedevīdhāman devīdhāma devīdhāmnī devīdhāmāni
Accusativedevīdhāma devīdhāmnī devīdhāmāni
Instrumentaldevīdhāmnā devīdhāmabhyām devīdhāmabhiḥ
Dativedevīdhāmne devīdhāmabhyām devīdhāmabhyaḥ
Ablativedevīdhāmnaḥ devīdhāmabhyām devīdhāmabhyaḥ
Genitivedevīdhāmnaḥ devīdhāmnoḥ devīdhāmnām
Locativedevīdhāmni devīdhāmani devīdhāmnoḥ devīdhāmasu

Compound devīdhāma -

Adverb -devīdhāma -devīdhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria