Declension table of ?devīdāsa

Deva

MasculineSingularDualPlural
Nominativedevīdāsaḥ devīdāsau devīdāsāḥ
Vocativedevīdāsa devīdāsau devīdāsāḥ
Accusativedevīdāsam devīdāsau devīdāsān
Instrumentaldevīdāsena devīdāsābhyām devīdāsaiḥ devīdāsebhiḥ
Dativedevīdāsāya devīdāsābhyām devīdāsebhyaḥ
Ablativedevīdāsāt devīdāsābhyām devīdāsebhyaḥ
Genitivedevīdāsasya devīdāsayoḥ devīdāsānām
Locativedevīdāse devīdāsayoḥ devīdāseṣu

Compound devīdāsa -

Adverb -devīdāsam -devīdāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria