Declension table of ?devībhujaṅga

Deva

MasculineSingularDualPlural
Nominativedevībhujaṅgaḥ devībhujaṅgau devībhujaṅgāḥ
Vocativedevībhujaṅga devībhujaṅgau devībhujaṅgāḥ
Accusativedevībhujaṅgam devībhujaṅgau devībhujaṅgān
Instrumentaldevībhujaṅgena devībhujaṅgābhyām devībhujaṅgaiḥ
Dativedevībhujaṅgāya devībhujaṅgābhyām devībhujaṅgebhyaḥ
Ablativedevībhujaṅgāt devībhujaṅgābhyām devībhujaṅgebhyaḥ
Genitivedevībhujaṅgasya devībhujaṅgayoḥ devībhujaṅgānām
Locativedevībhujaṅge devībhujaṅgayoḥ devībhujaṅgeṣu

Compound devībhujaṅga -

Adverb -devībhujaṅgam -devībhujaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria