Declension table of ?devībhavana

Deva

NeuterSingularDualPlural
Nominativedevībhavanam devībhavane devībhavanāni
Vocativedevībhavana devībhavane devībhavanāni
Accusativedevībhavanam devībhavane devībhavanāni
Instrumentaldevībhavanena devībhavanābhyām devībhavanaiḥ
Dativedevībhavanāya devībhavanābhyām devībhavanebhyaḥ
Ablativedevībhavanāt devībhavanābhyām devībhavanebhyaḥ
Genitivedevībhavanasya devībhavanayoḥ devībhavanānām
Locativedevībhavane devībhavanayoḥ devībhavaneṣu

Compound devībhavana -

Adverb -devībhavanam -devībhavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria