Declension table of devībhāgavatapurāṇa

Deva

NeuterSingularDualPlural
Nominativedevībhāgavatapurāṇam devībhāgavatapurāṇe devībhāgavatapurāṇāni
Vocativedevībhāgavatapurāṇa devībhāgavatapurāṇe devībhāgavatapurāṇāni
Accusativedevībhāgavatapurāṇam devībhāgavatapurāṇe devībhāgavatapurāṇāni
Instrumentaldevībhāgavatapurāṇena devībhāgavatapurāṇābhyām devībhāgavatapurāṇaiḥ
Dativedevībhāgavatapurāṇāya devībhāgavatapurāṇābhyām devībhāgavatapurāṇebhyaḥ
Ablativedevībhāgavatapurāṇāt devībhāgavatapurāṇābhyām devībhāgavatapurāṇebhyaḥ
Genitivedevībhāgavatapurāṇasya devībhāgavatapurāṇayoḥ devībhāgavatapurāṇānām
Locativedevībhāgavatapurāṇe devībhāgavatapurāṇayoḥ devībhāgavatapurāṇeṣu

Compound devībhāgavatapurāṇa -

Adverb -devībhāgavatapurāṇam -devībhāgavatapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria