Declension table of ?devīndhiyakā

Deva

FeminineSingularDualPlural
Nominativedevīndhiyakā devīndhiyake devīndhiyakāḥ
Vocativedevīndhiyake devīndhiyake devīndhiyakāḥ
Accusativedevīndhiyakām devīndhiyake devīndhiyakāḥ
Instrumentaldevīndhiyakayā devīndhiyakābhyām devīndhiyakābhiḥ
Dativedevīndhiyakāyai devīndhiyakābhyām devīndhiyakābhyaḥ
Ablativedevīndhiyakāyāḥ devīndhiyakābhyām devīndhiyakābhyaḥ
Genitivedevīndhiyakāyāḥ devīndhiyakayoḥ devīndhiyakānām
Locativedevīndhiyakāyām devīndhiyakayoḥ devīndhiyakāsu

Adverb -devīndhiyakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria