Declension table of ?devīndhiyaka

Deva

MasculineSingularDualPlural
Nominativedevīndhiyakaḥ devīndhiyakau devīndhiyakāḥ
Vocativedevīndhiyaka devīndhiyakau devīndhiyakāḥ
Accusativedevīndhiyakam devīndhiyakau devīndhiyakān
Instrumentaldevīndhiyakena devīndhiyakābhyām devīndhiyakaiḥ devīndhiyakebhiḥ
Dativedevīndhiyakāya devīndhiyakābhyām devīndhiyakebhyaḥ
Ablativedevīndhiyakāt devīndhiyakābhyām devīndhiyakebhyaḥ
Genitivedevīndhiyakasya devīndhiyakayoḥ devīndhiyakānām
Locativedevīndhiyake devīndhiyakayoḥ devīndhiyakeṣu

Compound devīndhiyaka -

Adverb -devīndhiyakam -devīndhiyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria