Declension table of ?deveśī

Deva

FeminineSingularDualPlural
Nominativedeveśī deveśyau deveśyaḥ
Vocativedeveśi deveśyau deveśyaḥ
Accusativedeveśīm deveśyau deveśīḥ
Instrumentaldeveśyā deveśībhyām deveśībhiḥ
Dativedeveśyai deveśībhyām deveśībhyaḥ
Ablativedeveśyāḥ deveśībhyām deveśībhyaḥ
Genitivedeveśyāḥ deveśyoḥ deveśīnām
Locativedeveśyām deveśyoḥ deveśīṣu

Compound deveśi - deveśī -

Adverb -deveśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria