Declension table of ?deveśayā

Deva

FeminineSingularDualPlural
Nominativedeveśayā deveśaye deveśayāḥ
Vocativedeveśaye deveśaye deveśayāḥ
Accusativedeveśayām deveśaye deveśayāḥ
Instrumentaldeveśayayā deveśayābhyām deveśayābhiḥ
Dativedeveśayāyai deveśayābhyām deveśayābhyaḥ
Ablativedeveśayāyāḥ deveśayābhyām deveśayābhyaḥ
Genitivedeveśayāyāḥ deveśayayoḥ deveśayānām
Locativedeveśayāyām deveśayayoḥ deveśayāsu

Adverb -deveśayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria