Declension table of ?deveśa

Deva

MasculineSingularDualPlural
Nominativedeveśaḥ deveśau deveśāḥ
Vocativedeveśa deveśau deveśāḥ
Accusativedeveśam deveśau deveśān
Instrumentaldeveśena deveśābhyām deveśaiḥ deveśebhiḥ
Dativedeveśāya deveśābhyām deveśebhyaḥ
Ablativedeveśāt deveśābhyām deveśebhyaḥ
Genitivedeveśasya deveśayoḥ deveśānām
Locativedeveśe deveśayoḥ deveśeṣu

Compound deveśa -

Adverb -deveśam -deveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria