Declension table of ?devendravarman

Deva

MasculineSingularDualPlural
Nominativedevendravarmā devendravarmāṇau devendravarmāṇaḥ
Vocativedevendravarman devendravarmāṇau devendravarmāṇaḥ
Accusativedevendravarmāṇam devendravarmāṇau devendravarmaṇaḥ
Instrumentaldevendravarmaṇā devendravarmabhyām devendravarmabhiḥ
Dativedevendravarmaṇe devendravarmabhyām devendravarmabhyaḥ
Ablativedevendravarmaṇaḥ devendravarmabhyām devendravarmabhyaḥ
Genitivedevendravarmaṇaḥ devendravarmaṇoḥ devendravarmaṇām
Locativedevendravarmaṇi devendravarmaṇoḥ devendravarmasu

Compound devendravarma -

Adverb -devendravarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria