Declension table of ?devendrasūri

Deva

MasculineSingularDualPlural
Nominativedevendrasūriḥ devendrasūrī devendrasūrayaḥ
Vocativedevendrasūre devendrasūrī devendrasūrayaḥ
Accusativedevendrasūrim devendrasūrī devendrasūrīn
Instrumentaldevendrasūriṇā devendrasūribhyām devendrasūribhiḥ
Dativedevendrasūraye devendrasūribhyām devendrasūribhyaḥ
Ablativedevendrasūreḥ devendrasūribhyām devendrasūribhyaḥ
Genitivedevendrasūreḥ devendrasūryoḥ devendrasūrīṇām
Locativedevendrasūrau devendrasūryoḥ devendrasūriṣu

Compound devendrasūri -

Adverb -devendrasūri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria