Declension table of ?devendrasamaya

Deva

MasculineSingularDualPlural
Nominativedevendrasamayaḥ devendrasamayau devendrasamayāḥ
Vocativedevendrasamaya devendrasamayau devendrasamayāḥ
Accusativedevendrasamayam devendrasamayau devendrasamayān
Instrumentaldevendrasamayena devendrasamayābhyām devendrasamayaiḥ
Dativedevendrasamayāya devendrasamayābhyām devendrasamayebhyaḥ
Ablativedevendrasamayāt devendrasamayābhyām devendrasamayebhyaḥ
Genitivedevendrasamayasya devendrasamayayoḥ devendrasamayānām
Locativedevendrasamaye devendrasamayayoḥ devendrasamayeṣu

Compound devendrasamaya -

Adverb -devendrasamayam -devendrasamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria