Declension table of ?devendrāśrama

Deva

MasculineSingularDualPlural
Nominativedevendrāśramaḥ devendrāśramau devendrāśramāḥ
Vocativedevendrāśrama devendrāśramau devendrāśramāḥ
Accusativedevendrāśramam devendrāśramau devendrāśramān
Instrumentaldevendrāśrameṇa devendrāśramābhyām devendrāśramaiḥ devendrāśramebhiḥ
Dativedevendrāśramāya devendrāśramābhyām devendrāśramebhyaḥ
Ablativedevendrāśramāt devendrāśramābhyām devendrāśramebhyaḥ
Genitivedevendrāśramasya devendrāśramayoḥ devendrāśramāṇām
Locativedevendrāśrame devendrāśramayoḥ devendrāśrameṣu

Compound devendrāśrama -

Adverb -devendrāśramam -devendrāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria