Declension table of devendra

Deva

MasculineSingularDualPlural
Nominativedevendraḥ devendrau devendrāḥ
Vocativedevendra devendrau devendrāḥ
Accusativedevendram devendrau devendrān
Instrumentaldevendreṇa devendrābhyām devendraiḥ devendrebhiḥ
Dativedevendrāya devendrābhyām devendrebhyaḥ
Ablativedevendrāt devendrābhyām devendrebhyaḥ
Genitivedevendrasya devendrayoḥ devendrāṇām
Locativedevendre devendrayoḥ devendreṣu

Compound devendra -

Adverb -devendram -devendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria