Declension table of ?deveddhā

Deva

FeminineSingularDualPlural
Nominativedeveddhā deveddhe deveddhāḥ
Vocativedeveddhe deveddhe deveddhāḥ
Accusativedeveddhām deveddhe deveddhāḥ
Instrumentaldeveddhayā deveddhābhyām deveddhābhiḥ
Dativedeveddhāyai deveddhābhyām deveddhābhyaḥ
Ablativedeveddhāyāḥ deveddhābhyām deveddhābhyaḥ
Genitivedeveddhāyāḥ deveddhayoḥ deveddhānām
Locativedeveddhāyām deveddhayoḥ deveddhāsu

Adverb -deveddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria