Declension table of ?deveddhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | deveddhaḥ | deveddhau | deveddhāḥ |
Vocative | deveddha | deveddhau | deveddhāḥ |
Accusative | deveddham | deveddhau | deveddhān |
Instrumental | deveddhena | deveddhābhyām | deveddhaiḥ |
Dative | deveddhāya | deveddhābhyām | deveddhebhyaḥ |
Ablative | deveddhāt | deveddhābhyām | deveddhebhyaḥ |
Genitive | deveddhasya | deveddhayoḥ | deveddhānām |
Locative | deveddhe | deveddhayoḥ | deveddheṣu |