Declension table of ?deveddha

Deva

MasculineSingularDualPlural
Nominativedeveddhaḥ deveddhau deveddhāḥ
Vocativedeveddha deveddhau deveddhāḥ
Accusativedeveddham deveddhau deveddhān
Instrumentaldeveddhena deveddhābhyām deveddhaiḥ deveddhebhiḥ
Dativedeveddhāya deveddhābhyām deveddhebhyaḥ
Ablativedeveddhāt deveddhābhyām deveddhebhyaḥ
Genitivedeveddhasya deveddhayoḥ deveddhānām
Locativedeveddhe deveddhayoḥ deveddheṣu

Compound deveddha -

Adverb -deveddham -deveddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria