Declension table of ?deveṣitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | deveṣitaḥ | deveṣitau | deveṣitāḥ |
Vocative | deveṣita | deveṣitau | deveṣitāḥ |
Accusative | deveṣitam | deveṣitau | deveṣitān |
Instrumental | deveṣitena | deveṣitābhyām | deveṣitaiḥ |
Dative | deveṣitāya | deveṣitābhyām | deveṣitebhyaḥ |
Ablative | deveṣitāt | deveṣitābhyām | deveṣitebhyaḥ |
Genitive | deveṣitasya | deveṣitayoḥ | deveṣitānām |
Locative | deveṣite | deveṣitayoḥ | deveṣiteṣu |