Declension table of ?deveṣita

Deva

MasculineSingularDualPlural
Nominativedeveṣitaḥ deveṣitau deveṣitāḥ
Vocativedeveṣita deveṣitau deveṣitāḥ
Accusativedeveṣitam deveṣitau deveṣitān
Instrumentaldeveṣitena deveṣitābhyām deveṣitaiḥ deveṣitebhiḥ
Dativedeveṣitāya deveṣitābhyām deveṣitebhyaḥ
Ablativedeveṣitāt deveṣitābhyām deveṣitebhyaḥ
Genitivedeveṣitasya deveṣitayoḥ deveṣitānām
Locativedeveṣite deveṣitayoḥ deveṣiteṣu

Compound deveṣita -

Adverb -deveṣitam -deveṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria