Declension table of ?deveṣṭa

Deva

NeuterSingularDualPlural
Nominativedeveṣṭam deveṣṭe deveṣṭāni
Vocativedeveṣṭa deveṣṭe deveṣṭāni
Accusativedeveṣṭam deveṣṭe deveṣṭāni
Instrumentaldeveṣṭena deveṣṭābhyām deveṣṭaiḥ
Dativedeveṣṭāya deveṣṭābhyām deveṣṭebhyaḥ
Ablativedeveṣṭāt deveṣṭābhyām deveṣṭebhyaḥ
Genitivedeveṣṭasya deveṣṭayoḥ deveṣṭānām
Locativedeveṣṭe deveṣṭayoḥ deveṣṭeṣu

Compound deveṣṭa -

Adverb -deveṣṭam -deveṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria