Declension table of ?deveṣṭa

Deva

MasculineSingularDualPlural
Nominativedeveṣṭaḥ deveṣṭau deveṣṭāḥ
Vocativedeveṣṭa deveṣṭau deveṣṭāḥ
Accusativedeveṣṭam deveṣṭau deveṣṭān
Instrumentaldeveṣṭena deveṣṭābhyām deveṣṭaiḥ deveṣṭebhiḥ
Dativedeveṣṭāya deveṣṭābhyām deveṣṭebhyaḥ
Ablativedeveṣṭāt deveṣṭābhyām deveṣṭebhyaḥ
Genitivedeveṣṭasya deveṣṭayoḥ deveṣṭānām
Locativedeveṣṭe deveṣṭayoḥ deveṣṭeṣu

Compound deveṣṭa -

Adverb -deveṣṭam -deveṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria