Declension table of ?devaśūra

Deva

MasculineSingularDualPlural
Nominativedevaśūraḥ devaśūrau devaśūrāḥ
Vocativedevaśūra devaśūrau devaśūrāḥ
Accusativedevaśūram devaśūrau devaśūrān
Instrumentaldevaśūreṇa devaśūrābhyām devaśūraiḥ devaśūrebhiḥ
Dativedevaśūrāya devaśūrābhyām devaśūrebhyaḥ
Ablativedevaśūrāt devaśūrābhyām devaśūrebhyaḥ
Genitivedevaśūrasya devaśūrayoḥ devaśūrāṇām
Locativedevaśūre devaśūrayoḥ devaśūreṣu

Compound devaśūra -

Adverb -devaśūram -devaśūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria