Declension table of ?devaśrū

Deva

NeuterSingularDualPlural
Nominativedevaśru devaśruṇī devaśrūṇi
Vocativedevaśru devaśruṇī devaśrūṇi
Accusativedevaśru devaśruṇī devaśrūṇi
Instrumentaldevaśruṇā devaśrubhyām devaśrubhiḥ
Dativedevaśruṇe devaśrubhyām devaśrubhyaḥ
Ablativedevaśruṇaḥ devaśrubhyām devaśrubhyaḥ
Genitivedevaśruṇaḥ devaśruṇoḥ devaśrūṇām
Locativedevaśruṇi devaśruṇoḥ devaśruṣu

Compound devaśru -

Adverb -devaśru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria