Declension table of ?devaśrū

Deva

MasculineSingularDualPlural
Nominativedevaśrūḥ devaśrvā devaśrvaḥ
Vocativedevaśru devaśrvā devaśrvaḥ
Accusativedevaśrvam devaśrvā devaśrvaḥ
Instrumentaldevaśrvā devaśrūbhyām devaśrūbhiḥ
Dativedevaśrve devaśrūbhyām devaśrūbhyaḥ
Ablativedevaśrvaḥ devaśrūbhyām devaśrūbhyaḥ
Genitivedevaśrvaḥ devaśrvoḥ devaśrūṇām
Locativedevaśrvi devaśrvoḥ devaśrūṣu

Compound devaśrū -

Adverb -devaśru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria