Declension table of ?devaśruta

Deva

NeuterSingularDualPlural
Nominativedevaśrutam devaśrute devaśrutāni
Vocativedevaśruta devaśrute devaśrutāni
Accusativedevaśrutam devaśrute devaśrutāni
Instrumentaldevaśrutena devaśrutābhyām devaśrutaiḥ
Dativedevaśrutāya devaśrutābhyām devaśrutebhyaḥ
Ablativedevaśrutāt devaśrutābhyām devaśrutebhyaḥ
Genitivedevaśrutasya devaśrutayoḥ devaśrutānām
Locativedevaśrute devaśrutayoḥ devaśruteṣu

Compound devaśruta -

Adverb -devaśrutam -devaśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria