Declension table of ?devaśrut

Deva

NeuterSingularDualPlural
Nominativedevaśrut devaśrutī devaśrunti
Vocativedevaśrut devaśrutī devaśrunti
Accusativedevaśrut devaśrutī devaśrunti
Instrumentaldevaśrutā devaśrudbhyām devaśrudbhiḥ
Dativedevaśrute devaśrudbhyām devaśrudbhyaḥ
Ablativedevaśrutaḥ devaśrudbhyām devaśrudbhyaḥ
Genitivedevaśrutaḥ devaśrutoḥ devaśrutām
Locativedevaśruti devaśrutoḥ devaśrutsu

Compound devaśrut -

Adverb -devaśrut

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria