Declension table of ?devaśrut

Deva

MasculineSingularDualPlural
Nominativedevaśrut devaśrutau devaśrutaḥ
Vocativedevaśrut devaśrutau devaśrutaḥ
Accusativedevaśrutam devaśrutau devaśrutaḥ
Instrumentaldevaśrutā devaśrudbhyām devaśrudbhiḥ
Dativedevaśrute devaśrudbhyām devaśrudbhyaḥ
Ablativedevaśrutaḥ devaśrudbhyām devaśrudbhyaḥ
Genitivedevaśrutaḥ devaśrutoḥ devaśrutām
Locativedevaśruti devaśrutoḥ devaśrutsu

Compound devaśrut -

Adverb -devaśrut

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria