Declension table of ?devaśreṣṭhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | devaśreṣṭhaḥ | devaśreṣṭhau | devaśreṣṭhāḥ |
Vocative | devaśreṣṭha | devaśreṣṭhau | devaśreṣṭhāḥ |
Accusative | devaśreṣṭham | devaśreṣṭhau | devaśreṣṭhān |
Instrumental | devaśreṣṭhena | devaśreṣṭhābhyām | devaśreṣṭhaiḥ |
Dative | devaśreṣṭhāya | devaśreṣṭhābhyām | devaśreṣṭhebhyaḥ |
Ablative | devaśreṣṭhāt | devaśreṣṭhābhyām | devaśreṣṭhebhyaḥ |
Genitive | devaśreṣṭhasya | devaśreṣṭhayoḥ | devaśreṣṭhānām |
Locative | devaśreṣṭhe | devaśreṣṭhayoḥ | devaśreṣṭheṣu |