Declension table of ?devaśreṣṭha

Deva

MasculineSingularDualPlural
Nominativedevaśreṣṭhaḥ devaśreṣṭhau devaśreṣṭhāḥ
Vocativedevaśreṣṭha devaśreṣṭhau devaśreṣṭhāḥ
Accusativedevaśreṣṭham devaśreṣṭhau devaśreṣṭhān
Instrumentaldevaśreṣṭhena devaśreṣṭhābhyām devaśreṣṭhaiḥ devaśreṣṭhebhiḥ
Dativedevaśreṣṭhāya devaśreṣṭhābhyām devaśreṣṭhebhyaḥ
Ablativedevaśreṣṭhāt devaśreṣṭhābhyām devaśreṣṭhebhyaḥ
Genitivedevaśreṣṭhasya devaśreṣṭhayoḥ devaśreṣṭhānām
Locativedevaśreṣṭhe devaśreṣṭhayoḥ devaśreṣṭheṣu

Compound devaśreṣṭha -

Adverb -devaśreṣṭham -devaśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria