Declension table of ?devaśreṇī

Deva

FeminineSingularDualPlural
Nominativedevaśreṇī devaśreṇyau devaśreṇyaḥ
Vocativedevaśreṇi devaśreṇyau devaśreṇyaḥ
Accusativedevaśreṇīm devaśreṇyau devaśreṇīḥ
Instrumentaldevaśreṇyā devaśreṇībhyām devaśreṇībhiḥ
Dativedevaśreṇyai devaśreṇībhyām devaśreṇībhyaḥ
Ablativedevaśreṇyāḥ devaśreṇībhyām devaśreṇībhyaḥ
Genitivedevaśreṇyāḥ devaśreṇyoḥ devaśreṇīnām
Locativedevaśreṇyām devaśreṇyoḥ devaśreṇīṣu

Compound devaśreṇi - devaśreṇī -

Adverb -devaśreṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria