Declension table of ?devaśiśu

Deva

MasculineSingularDualPlural
Nominativedevaśiśuḥ devaśiśū devaśiśavaḥ
Vocativedevaśiśo devaśiśū devaśiśavaḥ
Accusativedevaśiśum devaśiśū devaśiśūn
Instrumentaldevaśiśunā devaśiśubhyām devaśiśubhiḥ
Dativedevaśiśave devaśiśubhyām devaśiśubhyaḥ
Ablativedevaśiśoḥ devaśiśubhyām devaśiśubhyaḥ
Genitivedevaśiśoḥ devaśiśvoḥ devaśiśūnām
Locativedevaśiśau devaśiśvoḥ devaśiśuṣu

Compound devaśiśu -

Adverb -devaśiśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria