Declension table of ?devaśilpa

Deva

NeuterSingularDualPlural
Nominativedevaśilpam devaśilpe devaśilpāni
Vocativedevaśilpa devaśilpe devaśilpāni
Accusativedevaśilpam devaśilpe devaśilpāni
Instrumentaldevaśilpena devaśilpābhyām devaśilpaiḥ
Dativedevaśilpāya devaśilpābhyām devaśilpebhyaḥ
Ablativedevaśilpāt devaśilpābhyām devaśilpebhyaḥ
Genitivedevaśilpasya devaśilpayoḥ devaśilpānām
Locativedevaśilpe devaśilpayoḥ devaśilpeṣu

Compound devaśilpa -

Adverb -devaśilpam -devaśilpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria