Declension table of ?devaśiṣṭā

Deva

FeminineSingularDualPlural
Nominativedevaśiṣṭā devaśiṣṭe devaśiṣṭāḥ
Vocativedevaśiṣṭe devaśiṣṭe devaśiṣṭāḥ
Accusativedevaśiṣṭām devaśiṣṭe devaśiṣṭāḥ
Instrumentaldevaśiṣṭayā devaśiṣṭābhyām devaśiṣṭābhiḥ
Dativedevaśiṣṭāyai devaśiṣṭābhyām devaśiṣṭābhyaḥ
Ablativedevaśiṣṭāyāḥ devaśiṣṭābhyām devaśiṣṭābhyaḥ
Genitivedevaśiṣṭāyāḥ devaśiṣṭayoḥ devaśiṣṭānām
Locativedevaśiṣṭāyām devaśiṣṭayoḥ devaśiṣṭāsu

Adverb -devaśiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria