Declension table of ?devaśiṣṭa

Deva

NeuterSingularDualPlural
Nominativedevaśiṣṭam devaśiṣṭe devaśiṣṭāni
Vocativedevaśiṣṭa devaśiṣṭe devaśiṣṭāni
Accusativedevaśiṣṭam devaśiṣṭe devaśiṣṭāni
Instrumentaldevaśiṣṭena devaśiṣṭābhyām devaśiṣṭaiḥ
Dativedevaśiṣṭāya devaśiṣṭābhyām devaśiṣṭebhyaḥ
Ablativedevaśiṣṭāt devaśiṣṭābhyām devaśiṣṭebhyaḥ
Genitivedevaśiṣṭasya devaśiṣṭayoḥ devaśiṣṭānām
Locativedevaśiṣṭe devaśiṣṭayoḥ devaśiṣṭeṣu

Compound devaśiṣṭa -

Adverb -devaśiṣṭam -devaśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria