Declension table of ?devaśiṣṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | devaśiṣṭam | devaśiṣṭe | devaśiṣṭāni |
Vocative | devaśiṣṭa | devaśiṣṭe | devaśiṣṭāni |
Accusative | devaśiṣṭam | devaśiṣṭe | devaśiṣṭāni |
Instrumental | devaśiṣṭena | devaśiṣṭābhyām | devaśiṣṭaiḥ |
Dative | devaśiṣṭāya | devaśiṣṭābhyām | devaśiṣṭebhyaḥ |
Ablative | devaśiṣṭāt | devaśiṣṭābhyām | devaśiṣṭebhyaḥ |
Genitive | devaśiṣṭasya | devaśiṣṭayoḥ | devaśiṣṭānām |
Locative | devaśiṣṭe | devaśiṣṭayoḥ | devaśiṣṭeṣu |