Declension table of ?devaśiṣṭa

Deva

MasculineSingularDualPlural
Nominativedevaśiṣṭaḥ devaśiṣṭau devaśiṣṭāḥ
Vocativedevaśiṣṭa devaśiṣṭau devaśiṣṭāḥ
Accusativedevaśiṣṭam devaśiṣṭau devaśiṣṭān
Instrumentaldevaśiṣṭena devaśiṣṭābhyām devaśiṣṭaiḥ devaśiṣṭebhiḥ
Dativedevaśiṣṭāya devaśiṣṭābhyām devaśiṣṭebhyaḥ
Ablativedevaśiṣṭāt devaśiṣṭābhyām devaśiṣṭebhyaḥ
Genitivedevaśiṣṭasya devaśiṣṭayoḥ devaśiṣṭānām
Locativedevaśiṣṭe devaśiṣṭayoḥ devaśiṣṭeṣu

Compound devaśiṣṭa -

Adverb -devaśiṣṭam -devaśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria