Declension table of ?devaśekhara

Deva

MasculineSingularDualPlural
Nominativedevaśekharaḥ devaśekharau devaśekharāḥ
Vocativedevaśekhara devaśekharau devaśekharāḥ
Accusativedevaśekharam devaśekharau devaśekharān
Instrumentaldevaśekhareṇa devaśekharābhyām devaśekharaiḥ devaśekharebhiḥ
Dativedevaśekharāya devaśekharābhyām devaśekharebhyaḥ
Ablativedevaśekharāt devaśekharābhyām devaśekharebhyaḥ
Genitivedevaśekharasya devaśekharayoḥ devaśekharāṇām
Locativedevaśekhare devaśekharayoḥ devaśekhareṣu

Compound devaśekhara -

Adverb -devaśekharam -devaśekharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria