Declension table of ?devaśeṣaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | devaśeṣam | devaśeṣe | devaśeṣāṇi |
Vocative | devaśeṣa | devaśeṣe | devaśeṣāṇi |
Accusative | devaśeṣam | devaśeṣe | devaśeṣāṇi |
Instrumental | devaśeṣeṇa | devaśeṣābhyām | devaśeṣaiḥ |
Dative | devaśeṣāya | devaśeṣābhyām | devaśeṣebhyaḥ |
Ablative | devaśeṣāt | devaśeṣābhyām | devaśeṣebhyaḥ |
Genitive | devaśeṣasya | devaśeṣayoḥ | devaśeṣāṇām |
Locative | devaśeṣe | devaśeṣayoḥ | devaśeṣeṣu |