Declension table of ?devaśeṣa

Deva

NeuterSingularDualPlural
Nominativedevaśeṣam devaśeṣe devaśeṣāṇi
Vocativedevaśeṣa devaśeṣe devaśeṣāṇi
Accusativedevaśeṣam devaśeṣe devaśeṣāṇi
Instrumentaldevaśeṣeṇa devaśeṣābhyām devaśeṣaiḥ
Dativedevaśeṣāya devaśeṣābhyām devaśeṣebhyaḥ
Ablativedevaśeṣāt devaśeṣābhyām devaśeṣebhyaḥ
Genitivedevaśeṣasya devaśeṣayoḥ devaśeṣāṇām
Locativedevaśeṣe devaśeṣayoḥ devaśeṣeṣu

Compound devaśeṣa -

Adverb -devaśeṣam -devaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria