Declension table of ?devaśatru

Deva

NeuterSingularDualPlural
Nominativedevaśatru devaśatruṇī devaśatrūṇi
Vocativedevaśatru devaśatruṇī devaśatrūṇi
Accusativedevaśatru devaśatruṇī devaśatrūṇi
Instrumentaldevaśatruṇā devaśatrubhyām devaśatrubhiḥ
Dativedevaśatruṇe devaśatrubhyām devaśatrubhyaḥ
Ablativedevaśatruṇaḥ devaśatrubhyām devaśatrubhyaḥ
Genitivedevaśatruṇaḥ devaśatruṇoḥ devaśatrūṇām
Locativedevaśatruṇi devaśatruṇoḥ devaśatruṣu

Compound devaśatru -

Adverb -devaśatru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria