Declension table of ?devaśatru

Deva

MasculineSingularDualPlural
Nominativedevaśatruḥ devaśatrū devaśatravaḥ
Vocativedevaśatro devaśatrū devaśatravaḥ
Accusativedevaśatrum devaśatrū devaśatrūn
Instrumentaldevaśatruṇā devaśatrubhyām devaśatrubhiḥ
Dativedevaśatrave devaśatrubhyām devaśatrubhyaḥ
Ablativedevaśatroḥ devaśatrubhyām devaśatrubhyaḥ
Genitivedevaśatroḥ devaśatrvoḥ devaśatrūṇām
Locativedevaśatrau devaśatrvoḥ devaśatruṣu

Compound devaśatru -

Adverb -devaśatru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria