Declension table of ?devaśarman

Deva

MasculineSingularDualPlural
Nominativedevaśarmā devaśarmāṇau devaśarmāṇaḥ
Vocativedevaśarman devaśarmāṇau devaśarmāṇaḥ
Accusativedevaśarmāṇam devaśarmāṇau devaśarmaṇaḥ
Instrumentaldevaśarmaṇā devaśarmabhyām devaśarmabhiḥ
Dativedevaśarmaṇe devaśarmabhyām devaśarmabhyaḥ
Ablativedevaśarmaṇaḥ devaśarmabhyām devaśarmabhyaḥ
Genitivedevaśarmaṇaḥ devaśarmaṇoḥ devaśarmaṇām
Locativedevaśarmaṇi devaśarmaṇoḥ devaśarmasu

Compound devaśarma -

Adverb -devaśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria