Declension table of ?devaśakti

Deva

MasculineSingularDualPlural
Nominativedevaśaktiḥ devaśaktī devaśaktayaḥ
Vocativedevaśakte devaśaktī devaśaktayaḥ
Accusativedevaśaktim devaśaktī devaśaktīn
Instrumentaldevaśaktinā devaśaktibhyām devaśaktibhiḥ
Dativedevaśaktaye devaśaktibhyām devaśaktibhyaḥ
Ablativedevaśakteḥ devaśaktibhyām devaśaktibhyaḥ
Genitivedevaśakteḥ devaśaktyoḥ devaśaktīnām
Locativedevaśaktau devaśaktyoḥ devaśaktiṣu

Compound devaśakti -

Adverb -devaśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria