Declension table of ?devaśabda

Deva

MasculineSingularDualPlural
Nominativedevaśabdaḥ devaśabdau devaśabdāḥ
Vocativedevaśabda devaśabdau devaśabdāḥ
Accusativedevaśabdam devaśabdau devaśabdān
Instrumentaldevaśabdena devaśabdābhyām devaśabdaiḥ devaśabdebhiḥ
Dativedevaśabdāya devaśabdābhyām devaśabdebhyaḥ
Ablativedevaśabdāt devaśabdābhyām devaśabdebhyaḥ
Genitivedevaśabdasya devaśabdayoḥ devaśabdānām
Locativedevaśabde devaśabdayoḥ devaśabdeṣu

Compound devaśabda -

Adverb -devaśabdam -devaśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria